Original

तवार्थसिद्ध्यर्थमभिप्रवृत्तौ यथैव कृष्णः सह यादवैस्तैः ।तथैव चावां नरदेववर्य यमौ च वीरौ कृतिनौ प्रयोगे ।त्वदर्थयोगप्रभवप्रधानाः समं करिष्याम परान्समेत्य ॥ १६ ॥

Segmented

ते अर्थ-सिद्धि-अर्थम् अभिप्रवृत्तौ यथा एव कृष्णः सह यादवैस् तैः तथा एव च आवाम् नर-देव-वर्य यमौ च वीरौ कृतिनौ प्रयोगे त्वद्-अर्थ-योग-प्रभव-प्रधानाः समम् करिष्याम परान् समेत्य

Analysis

Word Lemma Parse
ते त्वद् pos=n,g=,c=6,n=s
अर्थ अर्थ pos=n,comp=y
सिद्धि सिद्धि pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अभिप्रवृत्तौ अभिप्रवृत् pos=va,g=m,c=1,n=d,f=part
यथा यथा pos=i
एव एव pos=i
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
सह सह pos=i
यादवैस् यादव pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
तथा तथा pos=i
एव एव pos=i
pos=i
आवाम् मद् pos=n,g=,c=1,n=d
नर नर pos=n,comp=y
देव देव pos=n,comp=y
वर्य वर्य pos=a,g=m,c=8,n=s
यमौ यम pos=n,g=m,c=1,n=d
pos=i
वीरौ वीर pos=n,g=m,c=1,n=d
कृतिनौ कृतिन् pos=a,g=m,c=1,n=d
प्रयोगे प्रयोग pos=n,g=m,c=7,n=s
त्वद् त्वद् pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
योग योग pos=n,comp=y
प्रभव प्रभव pos=n,comp=y
प्रधानाः प्रधान pos=n,g=m,c=1,n=p
समम् सम pos=n,g=n,c=2,n=s
करिष्याम कृ pos=v,p=1,n=p,l=lrn
परान् पर pos=n,g=m,c=2,n=p
समेत्य समे pos=vi