Original

त्वदर्थसिद्ध्यर्थमभिप्रवृत्तौ सुपर्णकेतुश्च शिनेश्च नप्ता ।यथैव कृष्णोऽप्रतिमो बलेन तथैव राजन्स शिनिप्रवीरः ॥ १५ ॥

Segmented

त्वद्-अर्थ-सिद्धि-अर्थम् अभिप्रवृत्तौ सुपर्ण-केतुः च शिनेः च नप्ता यथा एव कृष्णो ऽप्रतिमो बलेन तथा एव राजन् स शिनिप्रवीरः

Analysis

Word Lemma Parse
त्वद् त्वद् pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
सिद्धि सिद्धि pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अभिप्रवृत्तौ अभिप्रवृत् pos=va,g=m,c=1,n=d,f=part
सुपर्ण सुपर्ण pos=n,comp=y
केतुः केतु pos=n,g=m,c=1,n=s
pos=i
शिनेः शिनि pos=n,g=m,c=6,n=s
pos=i
नप्ता नप्तृ pos=n,g=m,c=1,n=s
यथा यथा pos=i
एव एव pos=i
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
ऽप्रतिमो अप्रतिम pos=a,g=m,c=1,n=s
बलेन बल pos=n,g=n,c=3,n=s
तथा तथा pos=i
एव एव pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
शिनिप्रवीरः शिनिप्रवीर pos=n,g=m,c=1,n=s