Original

तेजस्तवोग्रं न सहेत राजन्समेत्य साक्षादपि वज्रपाणिः ।न हि व्यथां जातु करिष्यतस्तौ समेत्य देवैरपि धर्मराज ॥ १४ ॥

Segmented

तेजस् ते उग्रम् न सहेत राजन् समेत्य साक्षाद् अपि वज्रपाणिः न हि व्यथाम् जातु करिष्यतस् तौ समेत्य देवैः अपि धर्मराज

Analysis

Word Lemma Parse
तेजस् तेजस् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
उग्रम् उग्र pos=a,g=n,c=2,n=s
pos=i
सहेत सह् pos=v,p=3,n=s,l=vidhilin
राजन् राजन् pos=n,g=m,c=8,n=s
समेत्य समे pos=vi
साक्षाद् साक्षात् pos=i
अपि अपि pos=i
वज्रपाणिः वज्रपाणि pos=n,g=m,c=1,n=s
pos=i
हि हि pos=i
व्यथाम् व्यथा pos=n,g=f,c=2,n=s
जातु जातु pos=i
करिष्यतस् कृ pos=v,p=3,n=d,l=lrt
तौ तद् pos=n,g=m,c=1,n=d
समेत्य समे pos=vi
देवैः देव pos=n,g=m,c=3,n=p
अपि अपि pos=i
धर्मराज धर्मराज pos=n,g=m,c=8,n=s