Original

कीर्तिश्च ते भारत पुण्यगन्धा नश्येत लोकेषु चराचरेषु ।तत्प्राप्य राज्यं कुरुपुंगवानां शक्यं महत्प्राप्तमथ क्रियाश्च ॥ १२ ॥

Segmented

कीर्तिः च ते भारत पुण्य-गन्धा नश्येत लोकेषु चराचरेषु तत् प्राप्य राज्यम् कुरु-पुंगवानाम् शक्यम् महत् प्राप्तम् अथ क्रियाः च

Analysis

Word Lemma Parse
कीर्तिः कीर्ति pos=n,g=f,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
भारत भारत pos=a,g=m,c=8,n=s
पुण्य पुण्य pos=a,comp=y
गन्धा गन्ध pos=n,g=f,c=1,n=s
नश्येत नश् pos=v,p=3,n=s,l=vidhilin
लोकेषु लोक pos=n,g=m,c=7,n=p
चराचरेषु चराचर pos=a,g=m,c=7,n=p
तत् तद् pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
राज्यम् राज्य pos=n,g=n,c=2,n=s
कुरु कुरु pos=n,comp=y
पुंगवानाम् पुंगव pos=n,g=m,c=6,n=p
शक्यम् शक्य pos=a,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
अथ अथ pos=i
क्रियाः क्रिया pos=n,g=f,c=1,n=p
pos=i