Original

जनमेजय उवाच ।तस्मिन्कृतास्त्रे रथिनां प्रधाने प्रत्यागते भवनाद्वृत्रहन्तुः ।अतः परं किमकुर्वन्त पार्थाः समेत्य शूरेण धनंजयेन ॥ १ ॥

Segmented

जनमेजय उवाच तस्मिन् कृत-अस्त्रे रथिनाम् प्रधाने प्रत्यागते भवनाद् वृत्रहन्तुः अतः परम् किम् अकुर्वन्त पार्थाः समेत्य शूरेण धनंजयेन

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तस्मिन् तद् pos=n,g=m,c=7,n=s
कृत कृ pos=va,comp=y,f=part
अस्त्रे अस्त्र pos=n,g=m,c=7,n=s
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
प्रधाने प्रधान pos=a,g=m,c=7,n=s
प्रत्यागते प्रत्यागम् pos=va,g=m,c=7,n=s,f=part
भवनाद् भवन pos=n,g=n,c=5,n=s
वृत्रहन्तुः वृत्रहन्तृ pos=n,g=m,c=6,n=s
अतः अतस् pos=i
परम् पर pos=n,g=n,c=2,n=s
किम् pos=n,g=n,c=2,n=s
अकुर्वन्त कृ pos=v,p=3,n=p,l=lan
पार्थाः पार्थ pos=n,g=m,c=1,n=p
समेत्य समे pos=vi
शूरेण शूर pos=n,g=m,c=3,n=s
धनंजयेन धनंजय pos=n,g=m,c=3,n=s