Original

इदमेवंविधं कस्माद्देवता नाविशन्त्युत ।पुरंदरपुराद्धीदं विशिष्टमिति लक्षये ॥ २७ ॥

Segmented

इदम् एवंविधम् कस्माद् देवता न आविशन्ति उत पुरन्दर-पुरात् हि इदम् विशिष्टम् इति लक्षये

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=2,n=s
एवंविधम् एवंविध pos=a,g=n,c=2,n=s
कस्माद् pos=n,g=n,c=5,n=s
देवता देवता pos=n,g=f,c=1,n=p
pos=i
आविशन्ति आविश् pos=v,p=3,n=p,l=lat
उत उत pos=i
पुरन्दर पुरंदर pos=n,comp=y
पुरात् पुर pos=n,g=n,c=5,n=s
हि हि pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
विशिष्टम् विशिष् pos=va,g=n,c=2,n=s,f=part
इति इति pos=i
लक्षये लक्षय् pos=v,p=1,n=s,l=lat