Original

ततो मामब्रवीद्राजन्प्रहस्य बलवृत्रहा ।नाविषह्यं तवाद्यास्ति त्रिषु लोकेषु किंचन ॥ ९ ॥

Segmented

ततो माम् अब्रवीद् राजन् प्रहस्य बल-वृत्र-हा न अविषह्यम् ते अद्य अस्ति त्रिषु लोकेषु किंचन

Analysis

Word Lemma Parse
ततो ततस् pos=i
माम् मद् pos=n,g=,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
प्रहस्य प्रहस् pos=vi
बल बल pos=n,comp=y
वृत्र वृत्र pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
pos=i
अविषह्यम् अविषह्य pos=a,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अद्य अद्य pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
किंचन कश्चन pos=n,g=n,c=1,n=s