Original

ततोऽहमब्रुवं राजन्देवराजमिदं वचः ।विषह्यं चेन्मया कर्तुं कृतमेव निबोध तत् ॥ ८ ॥

Segmented

ततो ऽहम् अब्रुवम् राजन् देव-राजम् इदम् वचः विषह्यम् चेन् मया कर्तुम् कृतम् एव निबोध तत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
अब्रुवम् ब्रू pos=v,p=1,n=s,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
देव देव pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
विषह्यम् विषह्य pos=a,g=n,c=1,n=s
चेन् चेद् pos=i
मया मद् pos=n,g=,c=3,n=s
कर्तुम् कृ pos=vi
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
एव एव pos=i
निबोध निबुध् pos=v,p=2,n=s,l=lot
तत् तद् pos=n,g=n,c=2,n=s