Original

प्रयोगमुपसंहारमावृत्तिं च धनंजय ।प्रायश्चित्तं च वेत्थ त्वं प्रतिघातं च सर्वशः ॥ ६ ॥

Segmented

प्रयोगम् उपसंहारम् आवृत्तिम् च धनंजय प्रायश्चित्तम् च वेत्थ त्वम् प्रतिघातम् च सर्वशः

Analysis

Word Lemma Parse
प्रयोगम् प्रयोग pos=n,g=m,c=2,n=s
उपसंहारम् उपसंहार pos=n,g=m,c=2,n=s
आवृत्तिम् आवृत्ति pos=n,g=f,c=2,n=s
pos=i
धनंजय धनंजय pos=n,g=m,c=8,n=s
प्रायश्चित्तम् प्रायश्चित्त pos=n,g=n,c=2,n=s
pos=i
वेत्थ विद् pos=v,p=2,n=s,l=lit
त्वम् त्वद् pos=n,g=,c=1,n=s
प्रतिघातम् प्रतिघात pos=n,g=m,c=2,n=s
pos=i
सर्वशः सर्वशस् pos=i