Original

अस्त्राणि समवाप्तानि त्वया दश च पञ्च च ।पञ्चभिर्विधिभिः पार्थ न त्वया विद्यते समः ॥ ५ ॥

Segmented

अस्त्राणि समवाप्तानि त्वया दश च पञ्च च पञ्चभिः विधिभिः पार्थ न त्वया विद्यते समः

Analysis

Word Lemma Parse
अस्त्राणि अस्त्र pos=n,g=n,c=1,n=p
समवाप्तानि समवाप् pos=va,g=n,c=1,n=p,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
दश दशन् pos=n,g=n,c=1,n=s
pos=i
पञ्च पञ्चन् pos=n,g=n,c=1,n=s
pos=i
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
विधिभिः विधि pos=n,g=m,c=3,n=p
पार्थ पार्थ pos=n,g=m,c=8,n=s
pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
समः सम pos=n,g=m,c=1,n=s