Original

अप्रमत्तः सदा दक्षः सत्यवादी जितेन्द्रियः ।ब्रह्मण्यश्चास्त्रविच्चासि शूरश्चासि कुरूद्वह ॥ ४ ॥

Segmented

अप्रमत्तः सदा दक्षः सत्य-वादी जित-इन्द्रियः ब्रह्मण्यः च अस्त्र-विद् च असि शूरः च असि कुरु-उद्वह

Analysis

Word Lemma Parse
अप्रमत्तः अप्रमत्त pos=a,g=m,c=1,n=s
सदा सदा pos=i
दक्षः दक्ष pos=a,g=m,c=1,n=s
सत्य सत्य pos=n,comp=y
वादी वादिन् pos=a,g=m,c=1,n=s
जित जि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
ब्रह्मण्यः ब्रह्मण्य pos=n,g=m,c=1,n=s
pos=i
अस्त्र अस्त्र pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
pos=i
असि अस् pos=v,p=2,n=s,l=lat
शूरः शूर pos=n,g=m,c=1,n=s
pos=i
असि अस् pos=v,p=2,n=s,l=lat
कुरु कुरु pos=n,comp=y
उद्वह उद्वह pos=n,g=m,c=8,n=s