Original

अथाब्रवीत्पुनर्देवः संप्रहृष्टतनूरुहः ।अस्त्रयुद्धे समो वीर न ते कश्चिद्भविष्यति ॥ ३ ॥

Segmented

अथ अब्रवीत् पुनः देवः सम्प्रहृः-तनूरुहः अस्त्र-युद्धे समो वीर न ते कश्चिद् भविष्यति

Analysis

Word Lemma Parse
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
पुनः पुनर् pos=i
देवः देव pos=n,g=m,c=1,n=s
सम्प्रहृः सम्प्रहृष् pos=va,comp=y,f=part
तनूरुहः तनूरुह pos=n,g=m,c=1,n=s
अस्त्र अस्त्र pos=n,comp=y
युद्धे युद्ध pos=n,g=n,c=7,n=s
समो सम pos=a,g=m,c=1,n=s
वीर वीर pos=n,g=m,c=8,n=s
pos=i
ते त्वद् pos=n,g=,c=4,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt