Original

प्रदीयमानं देवैस्तु देवदत्तं जलोद्भवम् ।प्रत्यगृह्णं जयायैनं स्तूयमानस्तदामरैः ॥ २२ ॥

Segmented

प्रदीयमानम् देवैस् तु देवदत्तम् जल-उद्भवम् प्रत्यगृह्णम् जयाय एनम् स्तूयमानस् तदा अमरैः

Analysis

Word Lemma Parse
प्रदीयमानम् प्रदा pos=va,g=m,c=2,n=s,f=part
देवैस् देव pos=n,g=m,c=3,n=p
तु तु pos=i
देवदत्तम् देवदत्त pos=n,g=m,c=2,n=s
जल जल pos=n,comp=y
उद्भवम् उद्भव pos=a,g=m,c=2,n=s
प्रत्यगृह्णम् प्रतिग्रह् pos=v,p=1,n=s,l=lan
जयाय जय pos=n,g=m,c=4,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
स्तूयमानस् स्तु pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
अमरैः अमर pos=n,g=m,c=3,n=p