Original

अयं च शङ्खप्रवरो येन जेतासि दानवान् ।अनेन विजिता लोकाः शक्रेणापि महात्मना ॥ २१ ॥

Segmented

अयम् च शङ्ख-प्रवरः येन जेतासि दानवान् अनेन विजिता लोकाः शक्रेण अपि महात्मना

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
pos=i
शङ्ख शङ्ख pos=n,comp=y
प्रवरः प्रवर pos=a,g=m,c=1,n=s
येन यद् pos=n,g=m,c=3,n=s
जेतासि जि pos=v,p=2,n=s,l=lrt
दानवान् दानव pos=n,g=m,c=2,n=p
अनेन इदम् pos=n,g=m,c=3,n=s
विजिता विजि pos=va,g=m,c=1,n=p,f=part
लोकाः लोक pos=n,g=m,c=1,n=p
शक्रेण शक्र pos=n,g=m,c=3,n=s
अपि अपि pos=i
महात्मना महात्मन् pos=a,g=m,c=3,n=s