Original

न त्वमद्य युधा जेतुं शक्यः सुरगणैरपि ।किं पुनर्मानुषे लोके मानुषैरकृतात्मभिः ।अप्रमेयोऽप्रधृष्यश्च युद्धेष्वप्रतिमस्तथा ॥ २ ॥

Segmented

न त्वम् अद्य युधा जेतुम् शक्यः सुर-गणैः अपि किम् पुनः मानुषे लोके मानुषैः अकृतात्मभिः अप्रमेयो अप्रधृष्यः च युद्धेषु अप्रतिमः तथा

Analysis

Word Lemma Parse
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अद्य अद्य pos=i
युधा युध् pos=n,g=f,c=3,n=s
जेतुम् जि pos=vi
शक्यः शक्य pos=a,g=m,c=1,n=s
सुर सुर pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
अपि अपि pos=i
किम् pos=n,g=n,c=1,n=s
पुनः पुनर् pos=i
मानुषे मानुष pos=a,g=m,c=7,n=s
लोके लोक pos=n,g=m,c=7,n=s
मानुषैः मानुष pos=n,g=m,c=3,n=p
अकृतात्मभिः अकृतात्मन् pos=a,g=m,c=3,n=p
अप्रमेयो अप्रमेय pos=a,g=m,c=1,n=s
अप्रधृष्यः अप्रधृष्य pos=a,g=m,c=1,n=s
pos=i
युद्धेषु युद्ध pos=n,g=n,c=7,n=p
अप्रतिमः अप्रतिम pos=a,g=m,c=1,n=s
तथा तथा pos=i