Original

तुष्टुवुर्मां प्रसन्नास्ते यथा देवं पुरंदरम् ।रथेनानेन मघवा जितवाञ्शम्बरं युधि ।नमुचिं बलवृत्रौ च प्रह्लादनरकावपि ॥ १८ ॥

Segmented

तुष्टुवुः माम् प्रसन्नास् ते यथा देवम् पुरंदरम् रथेन अनेन मघवा जितः शम्बरम् युधि नमुचिम् बल-वृत्रौ च प्रह्लाद-नरकौ अपि

Analysis

Word Lemma Parse
तुष्टुवुः स्तु pos=v,p=3,n=p,l=lit
माम् मद् pos=n,g=,c=2,n=s
प्रसन्नास् प्रसद् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
यथा यथा pos=i
देवम् देव pos=n,g=m,c=2,n=s
पुरंदरम् पुरंदर pos=n,g=m,c=2,n=s
रथेन रथ pos=n,g=m,c=3,n=s
अनेन इदम् pos=n,g=m,c=3,n=s
मघवा मघवन् pos=n,g=m,c=1,n=s
जितः जि pos=va,g=m,c=1,n=s,f=part
शम्बरम् शम्बर pos=n,g=m,c=2,n=s
युधि युध् pos=n,g=f,c=7,n=s
नमुचिम् नमुचि pos=n,g=m,c=2,n=s
बल बल pos=n,comp=y
वृत्रौ वृत्र pos=n,g=m,c=2,n=d
pos=i
प्रह्लाद प्रह्लाद pos=n,comp=y
नरकौ नरक pos=n,g=m,c=2,n=d
अपि अपि pos=i