Original

तानब्रुवं यथाभूतमिदं कर्तास्मि संयुगे ।निवातकवचानां तु प्रस्थितं मां वधैषिणम् ।निबोधत महाभागाः शिवं चाशास्त मेऽनघाः ॥ १७ ॥

Segmented

तान् अब्रुवम् यथाभूतम् इदम् कर्तास्मि संयुगे निवात-कवचानाम् तु प्रस्थितम् माम् वध-एषिनम् निबोधत महाभागाः शिवम् च आशास्त मे ऽनघाः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
अब्रुवम् ब्रू pos=v,p=1,n=s,l=lan
यथाभूतम् यथाभूतम् pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
कर्तास्मि कृ pos=v,p=1,n=s,l=lrt
संयुगे संयुग pos=n,g=n,c=7,n=s
निवात निवात pos=n,comp=y
कवचानाम् कवच pos=n,g=m,c=6,n=p
तु तु pos=i
प्रस्थितम् प्रस्था pos=va,g=m,c=2,n=s,f=part
माम् मद् pos=n,g=,c=2,n=s
वध वध pos=n,comp=y
एषिनम् एषिन् pos=a,g=m,c=2,n=s
निबोधत निबुध् pos=v,p=2,n=p,l=lot
महाभागाः महाभाग pos=a,g=m,c=8,n=p
शिवम् शिव pos=n,g=n,c=2,n=s
pos=i
आशास्त आशास् pos=v,p=2,n=p,l=lot
मे मद् pos=n,g=,c=4,n=s
ऽनघाः अनघ pos=a,g=m,c=8,n=p