Original

ततो देवाः सर्व एव तेन घोषेण बोधितः ।मन्वाना देवराजं मां समाजग्मुर्विशां पते ।दृष्ट्वा च मामपृच्छन्त किं करिष्यसि फल्गुन ॥ १६ ॥

Segmented

ततो देवाः सर्व एव तेन घोषेण बोधितः मन्वाना देव-राजम् माम् समाजग्मुः विशाम् पते दृष्ट्वा च माम् अपृच्छन्त किम् करिष्यसि फल्गुन

Analysis

Word Lemma Parse
ततो ततस् pos=i
देवाः देव pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
तेन तद् pos=n,g=m,c=3,n=s
घोषेण घोष pos=n,g=m,c=3,n=s
बोधितः बोधय् pos=va,g=m,c=1,n=s,f=part
मन्वाना मन् pos=va,g=m,c=1,n=p,f=part
देव देव pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
समाजग्मुः समागम् pos=v,p=3,n=p,l=lit
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
दृष्ट्वा दृश् pos=vi
pos=i
माम् मद् pos=n,g=,c=2,n=s
अपृच्छन्त प्रच्छ् pos=v,p=3,n=p,l=lan
किम् pos=n,g=n,c=2,n=s
करिष्यसि कृ pos=v,p=2,n=s,l=lrt
फल्गुन फल्गुन pos=n,g=m,c=8,n=s