Original

ततः प्रायामहं तेन स्यन्दनेन विराजता ।येनाजयद्देवपतिर्बलिं वैरोचनिं पुरा ॥ १५ ॥

Segmented

ततः प्रायाम् अहम् तेन स्यन्दनेन विराजता येन अजयत् देव-पतिः बलिम् वैरोचनिम् पुरा

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रायाम् प्रया pos=v,p=1,n=s,l=lan
अहम् मद् pos=n,g=,c=1,n=s
तेन तद् pos=n,g=n,c=3,n=s
स्यन्दनेन स्यन्दन pos=n,g=n,c=3,n=s
विराजता विराज् pos=va,g=n,c=3,n=s,f=part
येन यद् pos=n,g=n,c=3,n=s
अजयत् जि pos=v,p=3,n=s,l=lan
देव देव pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
बलिम् बलि pos=n,g=m,c=2,n=s
वैरोचनिम् वैरोचनि pos=n,g=m,c=2,n=s
पुरा पुरा pos=i