Original

अभेद्यं कवचं चेदं स्पर्शरूपवदुत्तमम् ।अजरां ज्यामिमां चापि गाण्डीवे समयोजयत् ॥ १४ ॥

Segmented

अभेद्यम् कवचम् च इदम् स्पर्श-रूपवत् उत्तमम् अजराम् ज्याम् इमाम् च अपि गाण्डीवे समयोजयत्

Analysis

Word Lemma Parse
अभेद्यम् अभेद्य pos=a,g=n,c=2,n=s
कवचम् कवच pos=n,g=n,c=2,n=s
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
स्पर्श स्पर्श pos=n,comp=y
रूपवत् रूपवत् pos=a,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
अजराम् अजर pos=a,g=f,c=2,n=s
ज्याम् ज्या pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
pos=i
अपि अपि pos=i
गाण्डीवे गाण्डीव pos=n,g=n,c=7,n=s
समयोजयत् संयोजय् pos=v,p=3,n=s,l=lan