Original

ततो मातलिसंयुक्तं मयूरसमरोमभिः ।हयैरुपेतं प्रादान्मे रथं दिव्यं महाप्रभम् ॥ १२ ॥

Segmented

ततो मातलि-संयुक्तम् मयूर-सम-रोमभिः हयैः उपेतम् प्रादान् मे रथम् दिव्यम् महा-प्रभम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
मातलि मातलि pos=n,comp=y
संयुक्तम् संयुज् pos=va,g=m,c=2,n=s,f=part
मयूर मयूर pos=n,comp=y
सम सम pos=n,comp=y
रोमभिः रोमन् pos=n,g=n,c=3,n=p
हयैः हय pos=n,g=m,c=3,n=p
उपेतम् उपे pos=va,g=m,c=2,n=s,f=part
प्रादान् प्रदा pos=v,p=3,n=s,l=lun
मे मद् pos=n,g=,c=4,n=s
रथम् रथ pos=n,g=m,c=2,n=s
दिव्यम् दिव्य pos=a,g=m,c=2,n=s
महा महत् pos=a,comp=y
प्रभम् प्रभा pos=n,g=m,c=2,n=s