Original

तिस्रः कोट्यः समाख्यातास्तुल्यरूपबलप्रभाः ।तांस्तत्र जहि कौन्तेय गुर्वर्थस्ते भविष्यति ॥ ११ ॥

Segmented

तिस्रः कोट्यः समाख्यातास् तुल्य-रूप-बल-प्रभाः तांस् तत्र जहि कौन्तेय गुरु-अर्थः ते भविष्यति

Analysis

Word Lemma Parse
तिस्रः त्रि pos=n,g=f,c=1,n=p
कोट्यः कोटि pos=n,g=f,c=1,n=p
समाख्यातास् समाख्या pos=va,g=f,c=1,n=p,f=part
तुल्य तुल्य pos=a,comp=y
रूप रूप pos=n,comp=y
बल बल pos=n,comp=y
प्रभाः प्रभा pos=n,g=f,c=1,n=p
तांस् तद् pos=n,g=m,c=2,n=p
तत्र तत्र pos=i
जहि हा pos=v,p=2,n=s,l=lot
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
गुरु गुरु pos=n,comp=y
अर्थः अर्थ pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt