Original

निवातकवचा नाम दानवा मम शत्रवः ।समुद्रकुक्षिमाश्रित्य दुर्गे प्रतिवसन्त्युत ॥ १० ॥

Segmented

निवात-कवचाः नाम दानवा मम शत्रवः समुद्र-कुक्षिम् आश्रित्य दुर्गे प्रतिवसन्ति उत

Analysis

Word Lemma Parse
निवात निवात pos=n,comp=y
कवचाः कवच pos=n,g=m,c=1,n=p
नाम नाम pos=i
दानवा दानव pos=n,g=m,c=1,n=p
मम मद् pos=n,g=,c=6,n=s
शत्रवः शत्रु pos=n,g=m,c=1,n=p
समुद्र समुद्र pos=n,comp=y
कुक्षिम् कुक्षि pos=n,g=m,c=2,n=s
आश्रित्य आश्रि pos=vi
दुर्गे दुर्ग pos=n,g=n,c=7,n=s
प्रतिवसन्ति प्रतिवस् pos=v,p=3,n=p,l=lat
उत उत pos=i