Original

अधर्मज्ञोऽवलिप्तश्च बालबुद्धिरमर्षणः ।निर्भयो भीमसेनोऽयं तं शाधि पुरुषर्षभ ॥ ९ ॥

Segmented

अधर्म-ज्ञः ऽवलिप्तः च बाल-बुद्धिः अमर्षणः निर्भयो भीमसेनो ऽयम् तम् शाधि पुरुष-ऋषभ

Analysis

Word Lemma Parse
अधर्म अधर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
ऽवलिप्तः अवलिप् pos=va,g=m,c=1,n=s,f=part
pos=i
बाल बाल pos=a,comp=y
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s
अमर्षणः अमर्षण pos=a,g=m,c=1,n=s
निर्भयो निर्भय pos=a,g=m,c=1,n=s
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
शाधि शास् pos=v,p=2,n=s,l=lot
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s