Original

पापात्मा पापबुद्धिर्यः पापमेवानुवर्तते ।कर्मणामविभागज्ञः प्रेत्य चेह च नश्यति ॥ ६ ॥

Segmented

पाप-आत्मा पाप-बुद्धिः यः पापम् एव अनुवर्तते कर्मणाम् अविभाग-ज्ञः प्रेत्य च इह च नश्यति

Analysis

Word Lemma Parse
पाप पाप pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
पाप पाप pos=a,comp=y
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
पापम् पाप pos=n,g=n,c=2,n=s
एव एव pos=i
अनुवर्तते अनुवृत् pos=v,p=3,n=s,l=lat
कर्मणाम् कर्मन् pos=n,g=n,c=6,n=p
अविभाग अविभाग pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
प्रेत्य प्रेत्य pos=i
pos=i
इह इह pos=i
pos=i
नश्यति नश् pos=v,p=3,n=s,l=lat