Original

देशकालान्तरप्रेप्सुः कृत्वा शक्रः पराक्रमम् ।संप्राप्तस्त्रिदिवे राज्यं वृत्रहा वसुभिः सह ॥ ५ ॥

Segmented

देश-काल-अन्तर-प्रेप्सुः कृत्वा शक्रः पराक्रमम् सम्प्राप्तस् त्रिदिवे राज्यम् वृत्रहा वसुभिः सह

Analysis

Word Lemma Parse
देश देश pos=n,comp=y
काल काल pos=n,comp=y
अन्तर अन्तर pos=n,comp=y
प्रेप्सुः प्रेप्सु pos=a,g=m,c=1,n=s
कृत्वा कृ pos=vi
शक्रः शक्र pos=n,g=m,c=1,n=s
पराक्रमम् पराक्रम pos=n,g=m,c=2,n=s
सम्प्राप्तस् सम्प्राप् pos=va,g=m,c=1,n=s,f=part
त्रिदिवे त्रिदिव pos=n,g=n,c=7,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
वृत्रहा वृत्रहन् pos=n,g=m,c=1,n=s
वसुभिः वसु pos=n,g=m,c=3,n=p
सह सह pos=i