Original

तेषां हि शापकालोऽसौ कृतोऽगस्त्येन धीमता ।समरे निहतास्तस्मात्सर्वे मणिमता सह ॥ ३४ ॥

Segmented

तेषाम् हि शाप-कालः ऽसौ कृतो ऽगस्त्येन धीमता समरे निहतास् तस्मात् सर्वे मणिमता सह

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
हि हि pos=i
शाप शाप pos=n,comp=y
कालः काल pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
कृतो कृ pos=va,g=m,c=1,n=s,f=part
ऽगस्त्येन अगस्त्य pos=n,g=m,c=3,n=s
धीमता धीमत् pos=a,g=m,c=3,n=s
समरे समर pos=n,g=n,c=7,n=s
निहतास् निहन् pos=va,g=m,c=1,n=p,f=part
तस्मात् तद् pos=n,g=n,c=5,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
मणिमता मणिमन्त् pos=n,g=m,c=3,n=s
सह सह pos=i