Original

ततस्तानि शरीराणि गतसत्त्वानि रक्षसाम् ।अपाकृष्यन्त शैलाग्राद्धनाधिपतिशासनात् ॥ ३३ ॥

Segmented

ततस् तानि शरीराणि गत-सत्त्वानि रक्षसाम् अपाकृष्यन्त शैल-अग्रात् धनाधिपति-शासनात्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तानि तद् pos=n,g=n,c=1,n=p
शरीराणि शरीर pos=n,g=n,c=1,n=p
गत गम् pos=va,comp=y,f=part
सत्त्वानि सत्त्व pos=n,g=n,c=1,n=p
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
अपाकृष्यन्त अपकृष् pos=v,p=3,n=p,l=lan
शैल शैल pos=n,comp=y
अग्रात् अग्र pos=n,g=n,c=5,n=s
धनाधिपति धनाधिपति pos=n,comp=y
शासनात् शासन pos=n,g=n,c=5,n=s