Original

ते जग्मुस्तूर्णमाकाशं धनाधिपतिवाजिनः ।प्रकर्षन्त इवाभ्राणि पिबन्त इव मारुतम् ॥ ३२ ॥

Segmented

ते जग्मुस् तूर्णम् आकाशम् धनाधिपति-वाजिनः प्रकर्षन्त इव अभ्राणि पिबन्त इव मारुतम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
जग्मुस् गम् pos=v,p=3,n=p,l=lit
तूर्णम् तूर्णम् pos=i
आकाशम् आकाश pos=n,g=n,c=2,n=s
धनाधिपति धनाधिपति pos=n,comp=y
वाजिनः वाजिन् pos=n,g=m,c=1,n=p
प्रकर्षन्त प्रकृष् pos=v,p=3,n=p,l=lat
इव इव pos=i
अभ्राणि अभ्र pos=n,g=n,c=2,n=p
पिबन्त पा pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
मारुतम् मारुत pos=n,g=m,c=2,n=s