Original

तं परिस्तोमसंकीर्णैर्नानारत्नविभूषितैः ।यानैरनुययुर्यक्षा राक्षसाश्च सहस्रशः ॥ ३० ॥

Segmented

तम् परिस्तोम-संकीर्णैः नाना रत्न-विभूषितैः यानैः अनुययुः यक्षा राक्षसाः च सहस्रशः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
परिस्तोम परिस्तोम pos=n,comp=y
संकीर्णैः संकृ pos=va,g=n,c=3,n=p,f=part
नाना नाना pos=i
रत्न रत्न pos=n,comp=y
विभूषितैः विभूषय् pos=va,g=n,c=3,n=p,f=part
यानैः यान pos=n,g=n,c=3,n=p
अनुययुः अनुया pos=v,p=3,n=p,l=lit
यक्षा यक्ष pos=n,g=m,c=1,n=p
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
pos=i
सहस्रशः सहस्रशस् pos=i