Original

धृतिमान्देशकालज्ञः सर्वधर्मविधानवित् ।क्षत्रियः क्षत्रियश्रेष्ठ पृथिवीमनुशास्ति वै ॥ ३ ॥

Segmented

धृतिमान् देश-काल-ज्ञः सर्व-धर्म-विधान-विद् क्षत्रियः क्षत्रिय-श्रेष्ठ पृथिवीम् अनुशास्ति वै

Analysis

Word Lemma Parse
धृतिमान् धृतिमत् pos=a,g=m,c=1,n=s
देश देश pos=n,comp=y
काल काल pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
विधान विधान pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
क्षत्रियः क्षत्रिय pos=n,g=m,c=1,n=s
क्षत्रिय क्षत्रिय pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
अनुशास्ति अनुशास् pos=v,p=3,n=s,l=lat
वै वै pos=i