Original

शीघ्रमेव गुडाकेशः कृतास्त्रः पुरुषर्षभः ।साक्षान्मघवता सृष्टः संप्राप्स्यति धनंजयः ॥ २८ ॥

Segmented

शीघ्रम् एव गुडाकेशः कृत-अस्त्रः पुरुष-ऋषभः साक्षान् मघवता सृष्टः सम्प्राप्स्यति धनंजयः

Analysis

Word Lemma Parse
शीघ्रम् शीघ्र pos=a,g=n,c=2,n=s
एव एव pos=i
गुडाकेशः गुडाकेश pos=n,g=m,c=1,n=s
कृत कृ pos=va,comp=y,f=part
अस्त्रः अस्त्र pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
साक्षान् साक्षात् pos=i
मघवता मघवन् pos=n,g=,c=3,n=s
सृष्टः सृज् pos=va,g=m,c=1,n=s,f=part
सम्प्राप्स्यति सम्प्राप् pos=v,p=3,n=s,l=lrt
धनंजयः धनंजय pos=n,g=m,c=1,n=s