Original

वैशंपायन उवाच ।ततः शक्तिं गदां खड्गं धनुश्च भरतर्षभ ।प्राध्वं कृत्वा नमश्चक्रे कुबेराय वृकोदरः ॥ २५ ॥

Segmented

वैशम्पायन उवाच ततः शक्तिम् गदाम् खड्गम् धनुः च भरत-ऋषभ प्राध्वम् कृत्वा नमः चक्रे कुबेराय वृकोदरः

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
गदाम् गदा pos=n,g=f,c=2,n=s
खड्गम् खड्ग pos=n,g=m,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
प्राध्वम् प्राध्व pos=a,g=n,c=2,n=s
कृत्वा कृ pos=vi
नमः नमस् pos=n,g=n,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
कुबेराय कुबेर pos=n,g=m,c=4,n=s
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s