Original

अधिराजः स राजंस्त्वां शंतनुः प्रपितामहः ।स्वर्गजिच्छक्रलोकस्थः कुशलं परिपृच्छति ॥ २४ ॥

Segmented

अधिराजः स राजंस् त्वाम् शंतनुः प्रपितामहः स्वर्ग-जित् शक्र-लोक-स्थः कुशलम् परिपृच्छति

Analysis

Word Lemma Parse
अधिराजः अधिराज pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
राजंस् राजन् pos=n,g=m,c=8,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
शंतनुः शंतनु pos=n,g=m,c=1,n=s
प्रपितामहः प्रपितामह pos=n,g=m,c=1,n=s
स्वर्ग स्वर्ग pos=n,comp=y
जित् जित् pos=a,g=m,c=1,n=s
शक्र शक्र pos=n,comp=y
लोक लोक pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
कुशलम् कुशल pos=n,g=n,c=2,n=s
परिपृच्छति परिप्रच्छ् pos=v,p=3,n=s,l=lat