Original

सम्यक्चासौ महावीर्यः कुलधुर्य इव स्थितः ।पितॄन्देवांस्तथा विप्रान्पूजयित्वा महायशाः ।सप्त मुख्यान्महामेधानाहरद्यमुनां प्रति ॥ २३ ॥

Segmented

सम्यक् च असौ महा-वीर्यः कुल-धुर्यः इव स्थितः पितॄन् देवांस् तथा विप्रान् पूजयित्वा महा-यशाः सप्त मुख्यान् महा-मेधान् आहरद् यमुनाम् प्रति

Analysis

Word Lemma Parse
सम्यक् सम्यक् pos=i
pos=i
असौ अदस् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
कुल कुल pos=n,comp=y
धुर्यः धुर्य pos=n,g=m,c=1,n=s
इव इव pos=i
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
पितॄन् पितृ pos=n,g=m,c=2,n=p
देवांस् देव pos=n,g=m,c=2,n=p
तथा तथा pos=i
विप्रान् विप्र pos=n,g=m,c=2,n=p
पूजयित्वा पूजय् pos=vi
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
सप्त सप्तन् pos=n,g=n,c=2,n=s
मुख्यान् मुख्य pos=a,g=m,c=2,n=p
महा महत् pos=a,comp=y
मेधान् मेध pos=n,g=m,c=2,n=p
आहरद् आहृ pos=v,p=3,n=s,l=lan
यमुनाम् यमुना pos=n,g=f,c=2,n=s
प्रति प्रति pos=i