Original

धृतिमन्तश्च दक्षाश्च स्वे स्वे कर्मणि भारत ।पराक्रमविधानज्ञा नराः कृतयुगेऽभवन् ॥ २ ॥

Segmented

धृतिमन्तः च दक्षाः च स्वे स्वे कर्मणि भारत पराक्रम-विधान-ज्ञाः नराः कृत-युगे ऽभवन्

Analysis

Word Lemma Parse
धृतिमन्तः धृतिमत् pos=a,g=m,c=1,n=p
pos=i
दक्षाः दक्ष pos=a,g=m,c=1,n=p
pos=i
स्वे स्व pos=a,g=n,c=7,n=s
स्वे स्व pos=a,g=n,c=7,n=s
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
भारत भारत pos=a,g=m,c=8,n=s
पराक्रम पराक्रम pos=n,comp=y
विधान विधान pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
कृत कृत pos=n,comp=y
युगे युग pos=n,g=n,c=7,n=s
ऽभवन् भू pos=v,p=3,n=p,l=lan