Original

याः काश्चन मता लोकेष्वग्र्याः परमसंपदः ।जन्मप्रभृति ताः सर्वाः स्थितास्तात धनंजये ॥ १८ ॥

Segmented

याः काश्चन मता लोकेषु अग्र्य परम-सम्पदः जन्म-प्रभृति ताः सर्वाः स्थितास् तात धनंजये

Analysis

Word Lemma Parse
याः यद् pos=n,g=f,c=1,n=p
काश्चन कश्चन pos=n,g=f,c=1,n=p
मता मन् pos=va,g=f,c=1,n=p,f=part
लोकेषु लोक pos=n,g=m,c=7,n=p
अग्र्य अग्र्य pos=a,g=f,c=1,n=p
परम परम pos=a,comp=y
सम्पदः सम्पद् pos=n,g=f,c=1,n=p
जन्म जन्मन् pos=n,comp=y
प्रभृति प्रभृति pos=i
ताः तद् pos=n,g=f,c=1,n=p
सर्वाः सर्व pos=n,g=f,c=1,n=p
स्थितास् स्था pos=va,g=f,c=1,n=p,f=part
तात तात pos=n,g=m,c=8,n=s
धनंजये धनंजय pos=n,g=m,c=7,n=s