Original

आत्मजावात्मसंपन्नौ यमौ चोभौ यथाश्विनोः ।रक्ष्यास्तद्वन्ममापीह यूयं सर्वे युधिष्ठिर ॥ १६ ॥

Segmented

आत्मजौ आत्म-सम्पन्नौ यमौ च उभौ यथा अश्विनोः रक्ष्यास् तद्वन् मे अपि इह यूयम् सर्वे युधिष्ठिर

Analysis

Word Lemma Parse
आत्मजौ आत्मज pos=n,g=m,c=1,n=d
आत्म आत्मन् pos=n,comp=y
सम्पन्नौ सम्पद् pos=va,g=m,c=1,n=d,f=part
यमौ यम pos=n,g=m,c=1,n=d
pos=i
उभौ उभ् pos=n,g=m,c=1,n=d
यथा यथा pos=i
अश्विनोः अश्विन् pos=n,g=m,c=6,n=d
रक्ष्यास् रक्ष् pos=va,g=m,c=1,n=p,f=krtya
तद्वन् तद्वत् pos=i
मे मद् pos=n,g=,c=6,n=s
अपि अपि pos=i
इह इह pos=i
यूयम् त्वद् pos=n,g=,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s