Original

साहसेषु च संतिष्ठन्निह शैले वृकोदरः ।वार्यतां साध्वयं राजंस्त्वया धर्मभृतां वर ॥ १२ ॥

Segmented

साहसेषु च संतिष्ठन्न् इह शैले वृकोदरः वार्यताम् साधु अयम् राजंस् त्वया धर्म-भृताम् वर

Analysis

Word Lemma Parse
साहसेषु साहस pos=n,g=n,c=7,n=p
pos=i
संतिष्ठन्न् संस्था pos=va,g=m,c=1,n=s,f=part
इह इह pos=i
शैले शैल pos=n,g=m,c=7,n=s
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
वार्यताम् वारय् pos=v,p=3,n=s,l=lot
साधु साधु pos=a,g=n,c=2,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
राजंस् राजन् pos=n,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वर वर pos=a,g=m,c=8,n=s