Original

वैश्रवण उवाच ।युधिष्ठिर धृतिर्दाक्ष्यं देशकालौ पराक्रमः ।लोकतन्त्रविधानानामेष पञ्चविधो विधिः ॥ १ ॥

Segmented

वैश्रवण उवाच युधिष्ठिर धृतिः दाक्ष्यम् देश-कालौ पराक्रमः लोक-तन्त्र-विधानानाम् एष पञ्चविधो विधिः

Analysis

Word Lemma Parse
वैश्रवण वैश्रवण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
धृतिः धृति pos=n,g=f,c=1,n=s
दाक्ष्यम् दाक्ष्य pos=n,g=n,c=1,n=s
देश देश pos=n,comp=y
कालौ काल pos=n,g=m,c=1,n=d
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
लोक लोक pos=n,comp=y
तन्त्र तन्त्र pos=n,comp=y
विधानानाम् विधान pos=n,g=n,c=6,n=p
एष एतद् pos=n,g=m,c=1,n=s
पञ्चविधो पञ्चविध pos=a,g=m,c=1,n=s
विधिः विधि pos=n,g=m,c=1,n=s