Original

तैश्चतुर्भिर्महेष्वासैर्गिरिशृङ्गमशोभत ।लोकपालैर्महाभागैर्दिवं देववरैरिव ॥ ८ ॥

Segmented

तैः चतुर्भिः महा-इष्वासैः गिरि-शृङ्गम् अशोभत लोकपालैः महाभागैः दिवम् देव-वरैः इव

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
इष्वासैः इष्वास pos=n,g=m,c=3,n=p
गिरि गिरि pos=n,comp=y
शृङ्गम् शृङ्ग pos=n,g=n,c=1,n=s
अशोभत शुभ् pos=v,p=3,n=s,l=lan
लोकपालैः लोकपाल pos=n,g=m,c=3,n=p
महाभागैः महाभाग pos=a,g=m,c=3,n=p
दिवम् दिव pos=n,g=n,c=1,n=s
देव देव pos=n,comp=y
वरैः वर pos=n,g=m,c=3,n=p
इव इव pos=i