Original

ततस्ते समतिक्रम्य परिष्वज्य वृकोदरम् ।तत्रोपविविशुः पार्थाः प्राप्ता गतिमनुत्तमाम् ॥ ७ ॥

Segmented

ततस् ते समतिक्रम्य परिष्वज्य वृकोदरम् तत्र उपविविशुः पार्थाः प्राप्ता गतिम् अनुत्तमाम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
समतिक्रम्य समतिक्रम् pos=vi
परिष्वज्य परिष्वज् pos=vi
वृकोदरम् वृकोदर pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
उपविविशुः उपविश् pos=v,p=3,n=p,l=lit
पार्थाः पार्थ pos=n,g=m,c=1,n=p
प्राप्ता प्राप् pos=va,g=m,c=1,n=p,f=part
गतिम् गति pos=n,g=f,c=2,n=s
अनुत्तमाम् अनुत्तम pos=a,g=f,c=2,n=s