Original

शुशुभे स महाबाहुर्गदाखड्गधनुर्धरः ।निहत्य समरे सर्वान्दानवान्मघवानिव ॥ ६ ॥

Segmented

शुशुभे स महा-बाहुः गदा-खड्ग-धनुः-धरः निहत्य समरे सर्वान् दानवान् मघवान् इव

Analysis

Word Lemma Parse
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
गदा गदा pos=n,comp=y
खड्ग खड्ग pos=n,comp=y
धनुः धनुस् pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
निहत्य निहन् pos=vi
समरे समर pos=n,g=n,c=7,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
दानवान् दानव pos=n,g=m,c=2,n=p
मघवान् मघवन् pos=n,g=,c=1,n=s
इव इव pos=i