Original

एष शापो मया प्राप्तः प्राक्तस्मादृषिसत्तमात् ।स भीमेन महाराज भ्रात्रा तव विमोक्षितः ॥ ५९ ॥

Segmented

एष शापो मया प्राप्तः प्राक् तस्माद् ऋषि-सत्तमात् स भीमेन महा-राज भ्रात्रा तव विमोक्षितः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
शापो शाप pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
प्राक् प्राञ्च् pos=a,g=n,c=2,n=s
तस्माद् तद् pos=n,g=m,c=5,n=s
ऋषि ऋषि pos=n,comp=y
सत्तमात् सत्तम pos=a,g=m,c=5,n=s
तद् pos=n,g=m,c=1,n=s
भीमेन भीम pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
तव त्वद् pos=n,g=,c=6,n=s
विमोक्षितः विमोक्षय् pos=va,g=m,c=1,n=s,f=part