Original

त्वं चाप्येभिर्हतैः सैन्यैः क्लेशं प्राप्स्यसि दुर्मते ।तमेव मानुषं दृष्ट्वा किल्बिषाद्विप्रमोक्ष्यसे ॥ ५७ ॥

Segmented

त्वम् च अपि एभिः हतैः सैन्यैः क्लेशम् प्राप्स्यसि दुर्मते तम् एव मानुषम् दृष्ट्वा किल्बिषाद् विप्रमोक्ष्यसे

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
अपि अपि pos=i
एभिः इदम् pos=n,g=n,c=3,n=p
हतैः हन् pos=va,g=n,c=3,n=p,f=part
सैन्यैः सैन्य pos=n,g=n,c=3,n=p
क्लेशम् क्लेश pos=n,g=m,c=2,n=s
प्राप्स्यसि प्राप् pos=v,p=2,n=s,l=lrt
दुर्मते दुर्मति pos=a,g=m,c=8,n=s
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
मानुषम् मानुष pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
किल्बिषाद् किल्बिष pos=n,g=n,c=5,n=s
विप्रमोक्ष्यसे विप्रमुच् pos=v,p=2,n=s,l=lrt