Original

धर्षणां कृतवानेतां पश्यतस्ते धनेश्वर ।तस्मात्सहैभिः सैन्यैस्ते वधं प्राप्स्यति मानुषात् ॥ ५६ ॥

Segmented

धर्षणाम् कृतवान् एताम् पश्यतस् ते धनेश्वर तस्मात् सह एभिः सैन्यैस् ते वधम् प्राप्स्यति मानुषात्

Analysis

Word Lemma Parse
धर्षणाम् धर्षण pos=n,g=f,c=2,n=s
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
एताम् एतद् pos=n,g=f,c=2,n=s
पश्यतस् दृश् pos=va,g=m,c=6,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
धनेश्वर धनेश्वर pos=n,g=m,c=8,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
सह सह pos=i
एभिः इदम् pos=n,g=n,c=3,n=p
सैन्यैस् सैन्य pos=n,g=n,c=3,n=p
ते त्वद् pos=n,g=,c=6,n=s
वधम् वध pos=n,g=m,c=2,n=s
प्राप्स्यति प्राप् pos=v,p=3,n=s,l=lrt
मानुषात् मानुष pos=n,g=m,c=5,n=s