Original

राक्षसाधिपतिः श्रीमान्मणिमान्नाम मे सखा ।मौर्ख्यादज्ञानभावाच्च दर्पान्मोहाच्च भारत ।न्यष्ठीवदाकाशगतो महर्षेस्तस्य मूर्धनि ॥ ५४ ॥

Segmented

राक्षस-अधिपतिः श्रीमान् मणिमान् नाम मे सखा मौर्ख्याद् अज्ञान-भावात् च दर्पतः मोहात् च भारत न्यष्ठीवद् आकाश-गतः महा-ऋषेः तस्य मूर्धनि

Analysis

Word Lemma Parse
राक्षस राक्षस pos=n,comp=y
अधिपतिः अधिपति pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
मणिमान् मणिमन्त् pos=n,g=m,c=1,n=s
नाम नाम pos=i
मे मद् pos=n,g=,c=6,n=s
सखा सखि pos=n,g=,c=1,n=s
मौर्ख्याद् मौर्ख्य pos=n,g=n,c=5,n=s
अज्ञान अज्ञान pos=n,comp=y
भावात् भाव pos=n,g=m,c=5,n=s
pos=i
दर्पतः दर्प pos=n,g=m,c=5,n=s
मोहात् मोह pos=n,g=m,c=5,n=s
pos=i
भारत भारत pos=a,g=m,c=8,n=s
न्यष्ठीवद् निष्ठीव् pos=v,p=3,n=s,l=lan
आकाश आकाश pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
ऋषेः ऋषि pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
मूर्धनि मूर्धन् pos=n,g=m,c=7,n=s