Original

अध्वन्यहमथापश्यमगस्त्यमृषिसत्तमम् ।उग्रं तपस्तपस्यन्तं यमुनातीरमाश्रितम् ।नानापक्षिगणाकीर्णं पुष्पितद्रुमशोभितम् ॥ ५२ ॥

Segmented

अध्वनि अहम् अथ अपश्यम् अगस्त्यम् ऋषि-सत्तमम् उग्रम् तपस् तपस्यन्तम् यमुना-तीरम् आश्रितम् नाना पक्षि-गण-आकीर्णम् पुष्पित-द्रुम-शोभितम्

Analysis

Word Lemma Parse
अध्वनि अध्वन् pos=n,g=m,c=7,n=s
अहम् मद् pos=n,g=,c=1,n=s
अथ अथ pos=i
अपश्यम् पश् pos=v,p=1,n=s,l=lan
अगस्त्यम् अगस्त्य pos=n,g=m,c=2,n=s
ऋषि ऋषि pos=n,comp=y
सत्तमम् सत्तम pos=a,g=m,c=2,n=s
उग्रम् उग्र pos=a,g=n,c=2,n=s
तपस् तपस् pos=n,g=n,c=2,n=s
तपस्यन्तम् तपस्य् pos=va,g=m,c=2,n=s,f=part
यमुना यमुना pos=n,comp=y
तीरम् तीर pos=n,g=n,c=2,n=s
आश्रितम् आश्रि pos=va,g=m,c=2,n=s,f=part
नाना नाना pos=i
पक्षि पक्षिन् pos=n,comp=y
गण गण pos=n,comp=y
आकीर्णम् आकृ pos=va,g=n,c=2,n=s,f=part
पुष्पित पुष्पित pos=a,comp=y
द्रुम द्रुम pos=n,comp=y
शोभितम् शोभय् pos=va,g=n,c=2,n=s,f=part