Original

वैश्रवण उवाच ।देवतानामभून्मन्त्रः कुशवत्यां नरेश्वर ।वृतस्तत्राहमगमं महापद्मशतैस्त्रिभिः ।यक्षाणां घोररूपाणां विविधायुधधारिणाम् ॥ ५१ ॥

Segmented

वैश्रवण उवाच देवतानाम् अभून् मन्त्रः कुशवत्याम् नरेश्वर वृतस् तत्र अहम् अगमम् महापद्म-शतैः त्रिभिः यक्षाणाम् घोर-रूपाणाम् विविध-आयुध-धारिन्

Analysis

Word Lemma Parse
वैश्रवण वैश्रवण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
देवतानाम् देवता pos=n,g=f,c=6,n=p
अभून् भू pos=v,p=3,n=s,l=lun
मन्त्रः मन्त्र pos=n,g=m,c=1,n=s
कुशवत्याम् कुशवती pos=n,g=f,c=7,n=s
नरेश्वर नरेश्वर pos=n,g=m,c=8,n=s
वृतस् वृ pos=va,g=m,c=1,n=s,f=part
तत्र तत्र pos=i
अहम् मद् pos=n,g=,c=1,n=s
अगमम् गम् pos=v,p=1,n=s,l=lun
महापद्म महापद्म pos=n,comp=y
शतैः शत pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
यक्षाणाम् यक्ष pos=n,g=m,c=6,n=p
घोर घोर pos=a,comp=y
रूपाणाम् रूप pos=n,g=m,c=6,n=p
विविध विविध pos=a,comp=y
आयुध आयुध pos=n,comp=y
धारिन् धारिन् pos=a,g=m,c=6,n=p