Original

स्फुरतश्च महाकायान्गतसत्त्वांश्च राक्षसान् ।महाबलान्महाघोरान्भीमसेनेन पातितान् ॥ ५ ॥

Segmented

स्फुः च महा-कायान् गत-सत्त्वान् च राक्षसान् महा-बलान् महा-घोरान् भीमसेनेन पातितान्

Analysis

Word Lemma Parse
स्फुः स्फुर् pos=va,g=m,c=2,n=p,f=part
pos=i
महा महत् pos=a,comp=y
कायान् काय pos=n,g=m,c=2,n=p
गत गम् pos=va,comp=y,f=part
सत्त्वान् सत्त्व pos=n,g=m,c=2,n=p
pos=i
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
बलान् बल pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
घोरान् घोर pos=a,g=m,c=2,n=p
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
पातितान् पातय् pos=va,g=m,c=2,n=p,f=part